Śrī Kṛṣṇa Aṣṭaka

By Śaṅkara Bhāgavatapāda, this Śrī Kṛṣṇa Aṣṭaka is to be sung every evening to remove the evils. This was taught by Sarbani Rath at PJC-1 Batch 2, 2013 Himalaya Class. We hope that future batches will also learn this song of Kṛṣṇa which protects us through the turmoil of Kali Yuga.
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम्‌।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्‌॥ १॥
bhaje vrajaika-maṇḍanaṁ samasta-pāpa-khaṇḍanaṁ
sva-bhakta-citta-raṅjanaṁ sadaiva nanda-nandanam |
supiccha-guccha-mastakaṁ sunāda-veṇu-hastakaṁ
anaṅga-raṅga-sāgaraṁ namāmi kṛṣṇa-nāgaram || 1||

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्‌।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम्‌॥ २॥
manoja-garva-mocanaṁ viśāla-lola-locanaṁ
vidhūta-gopa-śocanaṁ namāmi padma-locanam |
karāravinda-bhū-dharaṁ smitāva-loka-sundaraṁ
mahendra-māna-dāraṇaṁ namāmi kṛṣṇā-vāraṇam

Continue Reading...